Declension table of ?sauvarṇakāyana

Deva

NeuterSingularDualPlural
Nominativesauvarṇakāyanam sauvarṇakāyane sauvarṇakāyanāni
Vocativesauvarṇakāyana sauvarṇakāyane sauvarṇakāyanāni
Accusativesauvarṇakāyanam sauvarṇakāyane sauvarṇakāyanāni
Instrumentalsauvarṇakāyanena sauvarṇakāyanābhyām sauvarṇakāyanaiḥ
Dativesauvarṇakāyanāya sauvarṇakāyanābhyām sauvarṇakāyanebhyaḥ
Ablativesauvarṇakāyanāt sauvarṇakāyanābhyām sauvarṇakāyanebhyaḥ
Genitivesauvarṇakāyanasya sauvarṇakāyanayoḥ sauvarṇakāyanānām
Locativesauvarṇakāyane sauvarṇakāyanayoḥ sauvarṇakāyaneṣu

Compound sauvarṇakāyana -

Adverb -sauvarṇakāyanam -sauvarṇakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria