Declension table of ?sauvarṇabālaja

Deva

MasculineSingularDualPlural
Nominativesauvarṇabālajaḥ sauvarṇabālajau sauvarṇabālajāḥ
Vocativesauvarṇabālaja sauvarṇabālajau sauvarṇabālajāḥ
Accusativesauvarṇabālajam sauvarṇabālajau sauvarṇabālajān
Instrumentalsauvarṇabālajena sauvarṇabālajābhyām sauvarṇabālajaiḥ sauvarṇabālajebhiḥ
Dativesauvarṇabālajāya sauvarṇabālajābhyām sauvarṇabālajebhyaḥ
Ablativesauvarṇabālajāt sauvarṇabālajābhyām sauvarṇabālajebhyaḥ
Genitivesauvarṇabālajasya sauvarṇabālajayoḥ sauvarṇabālajānām
Locativesauvarṇabālaje sauvarṇabālajayoḥ sauvarṇabālajeṣu

Compound sauvarṇabālaja -

Adverb -sauvarṇabālajam -sauvarṇabālajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria