Declension table of ?sauvāstava

Deva

NeuterSingularDualPlural
Nominativesauvāstavam sauvāstave sauvāstavāni
Vocativesauvāstava sauvāstave sauvāstavāni
Accusativesauvāstavam sauvāstave sauvāstavāni
Instrumentalsauvāstavena sauvāstavābhyām sauvāstavaiḥ
Dativesauvāstavāya sauvāstavābhyām sauvāstavebhyaḥ
Ablativesauvāstavāt sauvāstavābhyām sauvāstavebhyaḥ
Genitivesauvāstavasya sauvāstavayoḥ sauvāstavānām
Locativesauvāstave sauvāstavayoḥ sauvāstaveṣu

Compound sauvāstava -

Adverb -sauvāstavam -sauvāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria