Declension table of sautrāmaṇika

Deva

NeuterSingularDualPlural
Nominativesautrāmaṇikam sautrāmaṇike sautrāmaṇikāni
Vocativesautrāmaṇika sautrāmaṇike sautrāmaṇikāni
Accusativesautrāmaṇikam sautrāmaṇike sautrāmaṇikāni
Instrumentalsautrāmaṇikena sautrāmaṇikābhyām sautrāmaṇikaiḥ
Dativesautrāmaṇikāya sautrāmaṇikābhyām sautrāmaṇikebhyaḥ
Ablativesautrāmaṇikāt sautrāmaṇikābhyām sautrāmaṇikebhyaḥ
Genitivesautrāmaṇikasya sautrāmaṇikayoḥ sautrāmaṇikānām
Locativesautrāmaṇike sautrāmaṇikayoḥ sautrāmaṇikeṣu

Compound sautrāmaṇika -

Adverb -sautrāmaṇikam -sautrāmaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria