Declension table of ?sautrāmaṇīprayoga

Deva

MasculineSingularDualPlural
Nominativesautrāmaṇīprayogaḥ sautrāmaṇīprayogau sautrāmaṇīprayogāḥ
Vocativesautrāmaṇīprayoga sautrāmaṇīprayogau sautrāmaṇīprayogāḥ
Accusativesautrāmaṇīprayogam sautrāmaṇīprayogau sautrāmaṇīprayogān
Instrumentalsautrāmaṇīprayogeṇa sautrāmaṇīprayogābhyām sautrāmaṇīprayogaiḥ sautrāmaṇīprayogebhiḥ
Dativesautrāmaṇīprayogāya sautrāmaṇīprayogābhyām sautrāmaṇīprayogebhyaḥ
Ablativesautrāmaṇīprayogāt sautrāmaṇīprayogābhyām sautrāmaṇīprayogebhyaḥ
Genitivesautrāmaṇīprayogasya sautrāmaṇīprayogayoḥ sautrāmaṇīprayogāṇām
Locativesautrāmaṇīprayoge sautrāmaṇīprayogayoḥ sautrāmaṇīprayogeṣu

Compound sautrāmaṇīprayoga -

Adverb -sautrāmaṇīprayogam -sautrāmaṇīprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria