Declension table of ?sauryavāruṇa

Deva

NeuterSingularDualPlural
Nominativesauryavāruṇam sauryavāruṇe sauryavāruṇāni
Vocativesauryavāruṇa sauryavāruṇe sauryavāruṇāni
Accusativesauryavāruṇam sauryavāruṇe sauryavāruṇāni
Instrumentalsauryavāruṇena sauryavāruṇābhyām sauryavāruṇaiḥ
Dativesauryavāruṇāya sauryavāruṇābhyām sauryavāruṇebhyaḥ
Ablativesauryavāruṇāt sauryavāruṇābhyām sauryavāruṇebhyaḥ
Genitivesauryavāruṇasya sauryavāruṇayoḥ sauryavāruṇānām
Locativesauryavāruṇe sauryavāruṇayoḥ sauryavāruṇeṣu

Compound sauryavāruṇa -

Adverb -sauryavāruṇam -sauryavāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria