Declension table of ?sauryamārutakā

Deva

FeminineSingularDualPlural
Nominativesauryamārutakā sauryamārutake sauryamārutakāḥ
Vocativesauryamārutake sauryamārutake sauryamārutakāḥ
Accusativesauryamārutakām sauryamārutake sauryamārutakāḥ
Instrumentalsauryamārutakayā sauryamārutakābhyām sauryamārutakābhiḥ
Dativesauryamārutakāyai sauryamārutakābhyām sauryamārutakābhyaḥ
Ablativesauryamārutakāyāḥ sauryamārutakābhyām sauryamārutakābhyaḥ
Genitivesauryamārutakāyāḥ sauryamārutakayoḥ sauryamārutakānām
Locativesauryamārutakāyām sauryamārutakayoḥ sauryamārutakāsu

Adverb -sauryamārutakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria