Declension table of ?sauryacāndramasī

Deva

FeminineSingularDualPlural
Nominativesauryacāndramasī sauryacāndramasyau sauryacāndramasyaḥ
Vocativesauryacāndramasi sauryacāndramasyau sauryacāndramasyaḥ
Accusativesauryacāndramasīm sauryacāndramasyau sauryacāndramasīḥ
Instrumentalsauryacāndramasyā sauryacāndramasībhyām sauryacāndramasībhiḥ
Dativesauryacāndramasyai sauryacāndramasībhyām sauryacāndramasībhyaḥ
Ablativesauryacāndramasyāḥ sauryacāndramasībhyām sauryacāndramasībhyaḥ
Genitivesauryacāndramasyāḥ sauryacāndramasyoḥ sauryacāndramasīnām
Locativesauryacāndramasyām sauryacāndramasyoḥ sauryacāndramasīṣu

Compound sauryacāndramasi - sauryacāndramasī -

Adverb -sauryacāndramasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria