Declension table of ?sauryacāndramasa

Deva

NeuterSingularDualPlural
Nominativesauryacāndramasam sauryacāndramase sauryacāndramasāni
Vocativesauryacāndramasa sauryacāndramase sauryacāndramasāni
Accusativesauryacāndramasam sauryacāndramase sauryacāndramasāni
Instrumentalsauryacāndramasena sauryacāndramasābhyām sauryacāndramasaiḥ
Dativesauryacāndramasāya sauryacāndramasābhyām sauryacāndramasebhyaḥ
Ablativesauryacāndramasāt sauryacāndramasābhyām sauryacāndramasebhyaḥ
Genitivesauryacāndramasasya sauryacāndramasayoḥ sauryacāndramasānām
Locativesauryacāndramase sauryacāndramasayoḥ sauryacāndramaseṣu

Compound sauryacāndramasa -

Adverb -sauryacāndramasam -sauryacāndramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria