Declension table of ?saurabhaka

Deva

NeuterSingularDualPlural
Nominativesaurabhakam saurabhake saurabhakāṇi
Vocativesaurabhaka saurabhake saurabhakāṇi
Accusativesaurabhakam saurabhake saurabhakāṇi
Instrumentalsaurabhakeṇa saurabhakābhyām saurabhakaiḥ
Dativesaurabhakāya saurabhakābhyām saurabhakebhyaḥ
Ablativesaurabhakāt saurabhakābhyām saurabhakebhyaḥ
Genitivesaurabhakasya saurabhakayoḥ saurabhakāṇām
Locativesaurabhake saurabhakayoḥ saurabhakeṣu

Compound saurabhaka -

Adverb -saurabhakam -saurabhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria