Declension table of saupika

Deva

NeuterSingularDualPlural
Nominativesaupikam saupike saupikāni
Vocativesaupika saupike saupikāni
Accusativesaupikam saupike saupikāni
Instrumentalsaupikena saupikābhyām saupikaiḥ
Dativesaupikāya saupikābhyām saupikebhyaḥ
Ablativesaupikāt saupikābhyām saupikebhyaḥ
Genitivesaupikasya saupikayoḥ saupikānām
Locativesaupike saupikayoḥ saupikeṣu

Compound saupika -

Adverb -saupikam -saupikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria