Declension table of ?sauparṇavrata

Deva

NeuterSingularDualPlural
Nominativesauparṇavratam sauparṇavrate sauparṇavratāni
Vocativesauparṇavrata sauparṇavrate sauparṇavratāni
Accusativesauparṇavratam sauparṇavrate sauparṇavratāni
Instrumentalsauparṇavratena sauparṇavratābhyām sauparṇavrataiḥ
Dativesauparṇavratāya sauparṇavratābhyām sauparṇavratebhyaḥ
Ablativesauparṇavratāt sauparṇavratābhyām sauparṇavratebhyaḥ
Genitivesauparṇavratasya sauparṇavratayoḥ sauparṇavratānām
Locativesauparṇavrate sauparṇavratayoḥ sauparṇavrateṣu

Compound sauparṇavrata -

Adverb -sauparṇavratam -sauparṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria