Declension table of ?saumyaśānti

Deva

FeminineSingularDualPlural
Nominativesaumyaśāntiḥ saumyaśāntī saumyaśāntayaḥ
Vocativesaumyaśānte saumyaśāntī saumyaśāntayaḥ
Accusativesaumyaśāntim saumyaśāntī saumyaśāntīḥ
Instrumentalsaumyaśāntyā saumyaśāntibhyām saumyaśāntibhiḥ
Dativesaumyaśāntyai saumyaśāntaye saumyaśāntibhyām saumyaśāntibhyaḥ
Ablativesaumyaśāntyāḥ saumyaśānteḥ saumyaśāntibhyām saumyaśāntibhyaḥ
Genitivesaumyaśāntyāḥ saumyaśānteḥ saumyaśāntyoḥ saumyaśāntīnām
Locativesaumyaśāntyām saumyaśāntau saumyaśāntyoḥ saumyaśāntiṣu

Compound saumyaśānti -

Adverb -saumyaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria