Declension table of ?saumyavapuṣā

Deva

FeminineSingularDualPlural
Nominativesaumyavapuṣā saumyavapuṣe saumyavapuṣāḥ
Vocativesaumyavapuṣe saumyavapuṣe saumyavapuṣāḥ
Accusativesaumyavapuṣām saumyavapuṣe saumyavapuṣāḥ
Instrumentalsaumyavapuṣayā saumyavapuṣābhyām saumyavapuṣābhiḥ
Dativesaumyavapuṣāyai saumyavapuṣābhyām saumyavapuṣābhyaḥ
Ablativesaumyavapuṣāyāḥ saumyavapuṣābhyām saumyavapuṣābhyaḥ
Genitivesaumyavapuṣāyāḥ saumyavapuṣayoḥ saumyavapuṣāṇām
Locativesaumyavapuṣāyām saumyavapuṣayoḥ saumyavapuṣāsu

Adverb -saumyavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria