Declension table of ?saumyākṛti

Deva

NeuterSingularDualPlural
Nominativesaumyākṛti saumyākṛtinī saumyākṛtīni
Vocativesaumyākṛti saumyākṛtinī saumyākṛtīni
Accusativesaumyākṛti saumyākṛtinī saumyākṛtīni
Instrumentalsaumyākṛtinā saumyākṛtibhyām saumyākṛtibhiḥ
Dativesaumyākṛtine saumyākṛtibhyām saumyākṛtibhyaḥ
Ablativesaumyākṛtinaḥ saumyākṛtibhyām saumyākṛtibhyaḥ
Genitivesaumyākṛtinaḥ saumyākṛtinoḥ saumyākṛtīnām
Locativesaumyākṛtini saumyākṛtinoḥ saumyākṛtiṣu

Compound saumyākṛti -

Adverb -saumyākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria