Declension table of ?saumatāyanaka

Deva

NeuterSingularDualPlural
Nominativesaumatāyanakam saumatāyanake saumatāyanakāni
Vocativesaumatāyanaka saumatāyanake saumatāyanakāni
Accusativesaumatāyanakam saumatāyanake saumatāyanakāni
Instrumentalsaumatāyanakena saumatāyanakābhyām saumatāyanakaiḥ
Dativesaumatāyanakāya saumatāyanakābhyām saumatāyanakebhyaḥ
Ablativesaumatāyanakāt saumatāyanakābhyām saumatāyanakebhyaḥ
Genitivesaumatāyanakasya saumatāyanakayoḥ saumatāyanakānām
Locativesaumatāyanake saumatāyanakayoḥ saumatāyanakeṣu

Compound saumatāyanaka -

Adverb -saumatāyanakam -saumatāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria