Declension table of ?saumanottarika

Deva

MasculineSingularDualPlural
Nominativesaumanottarikaḥ saumanottarikau saumanottarikāḥ
Vocativesaumanottarika saumanottarikau saumanottarikāḥ
Accusativesaumanottarikam saumanottarikau saumanottarikān
Instrumentalsaumanottarikeṇa saumanottarikābhyām saumanottarikaiḥ saumanottarikebhiḥ
Dativesaumanottarikāya saumanottarikābhyām saumanottarikebhyaḥ
Ablativesaumanottarikāt saumanottarikābhyām saumanottarikebhyaḥ
Genitivesaumanottarikasya saumanottarikayoḥ saumanottarikāṇām
Locativesaumanottarike saumanottarikayoḥ saumanottarikeṣu

Compound saumanottarika -

Adverb -saumanottarikam -saumanottarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria