Declension table of ?saumamitrika

Deva

MasculineSingularDualPlural
Nominativesaumamitrikaḥ saumamitrikau saumamitrikāḥ
Vocativesaumamitrika saumamitrikau saumamitrikāḥ
Accusativesaumamitrikam saumamitrikau saumamitrikān
Instrumentalsaumamitrikeṇa saumamitrikābhyām saumamitrikaiḥ saumamitrikebhiḥ
Dativesaumamitrikāya saumamitrikābhyām saumamitrikebhyaḥ
Ablativesaumamitrikāt saumamitrikābhyām saumamitrikebhyaḥ
Genitivesaumamitrikasya saumamitrikayoḥ saumamitrikāṇām
Locativesaumamitrike saumamitrikayoḥ saumamitrikeṣu

Compound saumamitrika -

Adverb -saumamitrikam -saumamitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria