Declension table of ?saukhyaśāyika

Deva

MasculineSingularDualPlural
Nominativesaukhyaśāyikaḥ saukhyaśāyikau saukhyaśāyikāḥ
Vocativesaukhyaśāyika saukhyaśāyikau saukhyaśāyikāḥ
Accusativesaukhyaśāyikam saukhyaśāyikau saukhyaśāyikān
Instrumentalsaukhyaśāyikena saukhyaśāyikābhyām saukhyaśāyikaiḥ saukhyaśāyikebhiḥ
Dativesaukhyaśāyikāya saukhyaśāyikābhyām saukhyaśāyikebhyaḥ
Ablativesaukhyaśāyikāt saukhyaśāyikābhyām saukhyaśāyikebhyaḥ
Genitivesaukhyaśāyikasya saukhyaśāyikayoḥ saukhyaśāyikānām
Locativesaukhyaśāyike saukhyaśāyikayoḥ saukhyaśāyikeṣu

Compound saukhyaśāyika -

Adverb -saukhyaśāyikam -saukhyaśāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria