Declension table of ?saukhasuptika

Deva

MasculineSingularDualPlural
Nominativesaukhasuptikaḥ saukhasuptikau saukhasuptikāḥ
Vocativesaukhasuptika saukhasuptikau saukhasuptikāḥ
Accusativesaukhasuptikam saukhasuptikau saukhasuptikān
Instrumentalsaukhasuptikena saukhasuptikābhyām saukhasuptikaiḥ saukhasuptikebhiḥ
Dativesaukhasuptikāya saukhasuptikābhyām saukhasuptikebhyaḥ
Ablativesaukhasuptikāt saukhasuptikābhyām saukhasuptikebhyaḥ
Genitivesaukhasuptikasya saukhasuptikayoḥ saukhasuptikānām
Locativesaukhasuptike saukhasuptikayoḥ saukhasuptikeṣu

Compound saukhasuptika -

Adverb -saukhasuptikam -saukhasuptikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria