Declension table of ?saujanyavat

Deva

NeuterSingularDualPlural
Nominativesaujanyavat saujanyavantī saujanyavatī saujanyavanti
Vocativesaujanyavat saujanyavantī saujanyavatī saujanyavanti
Accusativesaujanyavat saujanyavantī saujanyavatī saujanyavanti
Instrumentalsaujanyavatā saujanyavadbhyām saujanyavadbhiḥ
Dativesaujanyavate saujanyavadbhyām saujanyavadbhyaḥ
Ablativesaujanyavataḥ saujanyavadbhyām saujanyavadbhyaḥ
Genitivesaujanyavataḥ saujanyavatoḥ saujanyavatām
Locativesaujanyavati saujanyavatoḥ saujanyavatsu

Adverb -saujanyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria