Declension table of ?sauhārdavyañjakā

Deva

FeminineSingularDualPlural
Nominativesauhārdavyañjakā sauhārdavyañjake sauhārdavyañjakāḥ
Vocativesauhārdavyañjake sauhārdavyañjake sauhārdavyañjakāḥ
Accusativesauhārdavyañjakām sauhārdavyañjake sauhārdavyañjakāḥ
Instrumentalsauhārdavyañjakayā sauhārdavyañjakābhyām sauhārdavyañjakābhiḥ
Dativesauhārdavyañjakāyai sauhārdavyañjakābhyām sauhārdavyañjakābhyaḥ
Ablativesauhārdavyañjakāyāḥ sauhārdavyañjakābhyām sauhārdavyañjakābhyaḥ
Genitivesauhārdavyañjakāyāḥ sauhārdavyañjakayoḥ sauhārdavyañjakānām
Locativesauhārdavyañjakāyām sauhārdavyañjakayoḥ sauhārdavyañjakāsu

Adverb -sauhārdavyañjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria