Declension table of ?sauhārdanidhi

Deva

MasculineSingularDualPlural
Nominativesauhārdanidhiḥ sauhārdanidhī sauhārdanidhayaḥ
Vocativesauhārdanidhe sauhārdanidhī sauhārdanidhayaḥ
Accusativesauhārdanidhim sauhārdanidhī sauhārdanidhīn
Instrumentalsauhārdanidhinā sauhārdanidhibhyām sauhārdanidhibhiḥ
Dativesauhārdanidhaye sauhārdanidhibhyām sauhārdanidhibhyaḥ
Ablativesauhārdanidheḥ sauhārdanidhibhyām sauhārdanidhibhyaḥ
Genitivesauhārdanidheḥ sauhārdanidhyoḥ sauhārdanidhīnām
Locativesauhārdanidhau sauhārdanidhyoḥ sauhārdanidhiṣu

Compound sauhārdanidhi -

Adverb -sauhārdanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria