Declension table of ?sauhṛdaya

Deva

NeuterSingularDualPlural
Nominativesauhṛdayam sauhṛdaye sauhṛdayāni
Vocativesauhṛdaya sauhṛdaye sauhṛdayāni
Accusativesauhṛdayam sauhṛdaye sauhṛdayāni
Instrumentalsauhṛdayena sauhṛdayābhyām sauhṛdayaiḥ
Dativesauhṛdayāya sauhṛdayābhyām sauhṛdayebhyaḥ
Ablativesauhṛdayāt sauhṛdayābhyām sauhṛdayebhyaḥ
Genitivesauhṛdayasya sauhṛdayayoḥ sauhṛdayānām
Locativesauhṛdaye sauhṛdayayoḥ sauhṛdayeṣu

Compound sauhṛdaya -

Adverb -sauhṛdayam -sauhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria