Declension table of ?saudhaśikhara

Deva

MasculineSingularDualPlural
Nominativesaudhaśikharaḥ saudhaśikharau saudhaśikharāḥ
Vocativesaudhaśikhara saudhaśikharau saudhaśikharāḥ
Accusativesaudhaśikharam saudhaśikharau saudhaśikharān
Instrumentalsaudhaśikhareṇa saudhaśikharābhyām saudhaśikharaiḥ saudhaśikharebhiḥ
Dativesaudhaśikharāya saudhaśikharābhyām saudhaśikharebhyaḥ
Ablativesaudhaśikharāt saudhaśikharābhyām saudhaśikharebhyaḥ
Genitivesaudhaśikharasya saudhaśikharayoḥ saudhaśikharāṇām
Locativesaudhaśikhare saudhaśikharayoḥ saudhaśikhareṣu

Compound saudhaśikhara -

Adverb -saudhaśikharam -saudhaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria