Declension table of ?saudhātaki

Deva

MasculineSingularDualPlural
Nominativesaudhātakiḥ saudhātakī saudhātakayaḥ
Vocativesaudhātake saudhātakī saudhātakayaḥ
Accusativesaudhātakim saudhātakī saudhātakīn
Instrumentalsaudhātakinā saudhātakibhyām saudhātakibhiḥ
Dativesaudhātakaye saudhātakibhyām saudhātakibhyaḥ
Ablativesaudhātakeḥ saudhātakibhyām saudhātakibhyaḥ
Genitivesaudhātakeḥ saudhātakyoḥ saudhātakīnām
Locativesaudhātakau saudhātakyoḥ saudhātakiṣu

Compound saudhātaki -

Adverb -saudhātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria