Declension table of ?saudakṣa

Deva

MasculineSingularDualPlural
Nominativesaudakṣaḥ saudakṣau saudakṣāḥ
Vocativesaudakṣa saudakṣau saudakṣāḥ
Accusativesaudakṣam saudakṣau saudakṣān
Instrumentalsaudakṣeṇa saudakṣābhyām saudakṣaiḥ saudakṣebhiḥ
Dativesaudakṣāya saudakṣābhyām saudakṣebhyaḥ
Ablativesaudakṣāt saudakṣābhyām saudakṣebhyaḥ
Genitivesaudakṣasya saudakṣayoḥ saudakṣāṇām
Locativesaudakṣe saudakṣayoḥ saudakṣeṣu

Compound saudakṣa -

Adverb -saudakṣam -saudakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria