Declension table of ?saubhāgyopaniṣad

Deva

FeminineSingularDualPlural
Nominativesaubhāgyopaniṣat saubhāgyopaniṣadau saubhāgyopaniṣadaḥ
Vocativesaubhāgyopaniṣat saubhāgyopaniṣadau saubhāgyopaniṣadaḥ
Accusativesaubhāgyopaniṣadam saubhāgyopaniṣadau saubhāgyopaniṣadaḥ
Instrumentalsaubhāgyopaniṣadā saubhāgyopaniṣadbhyām saubhāgyopaniṣadbhiḥ
Dativesaubhāgyopaniṣade saubhāgyopaniṣadbhyām saubhāgyopaniṣadbhyaḥ
Ablativesaubhāgyopaniṣadaḥ saubhāgyopaniṣadbhyām saubhāgyopaniṣadbhyaḥ
Genitivesaubhāgyopaniṣadaḥ saubhāgyopaniṣadoḥ saubhāgyopaniṣadām
Locativesaubhāgyopaniṣadi saubhāgyopaniṣadoḥ saubhāgyopaniṣatsu

Compound saubhāgyopaniṣat -

Adverb -saubhāgyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria