Declension table of ?saubhāgyaśayanavrata

Deva

NeuterSingularDualPlural
Nominativesaubhāgyaśayanavratam saubhāgyaśayanavrate saubhāgyaśayanavratāni
Vocativesaubhāgyaśayanavrata saubhāgyaśayanavrate saubhāgyaśayanavratāni
Accusativesaubhāgyaśayanavratam saubhāgyaśayanavrate saubhāgyaśayanavratāni
Instrumentalsaubhāgyaśayanavratena saubhāgyaśayanavratābhyām saubhāgyaśayanavrataiḥ
Dativesaubhāgyaśayanavratāya saubhāgyaśayanavratābhyām saubhāgyaśayanavratebhyaḥ
Ablativesaubhāgyaśayanavratāt saubhāgyaśayanavratābhyām saubhāgyaśayanavratebhyaḥ
Genitivesaubhāgyaśayanavratasya saubhāgyaśayanavratayoḥ saubhāgyaśayanavratānām
Locativesaubhāgyaśayanavrate saubhāgyaśayanavratayoḥ saubhāgyaśayanavrateṣu

Compound saubhāgyaśayanavrata -

Adverb -saubhāgyaśayanavratam -saubhāgyaśayanavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria