Declension table of ?saubhāgyavattā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyavattā saubhāgyavatte saubhāgyavattāḥ
Vocativesaubhāgyavatte saubhāgyavatte saubhāgyavattāḥ
Accusativesaubhāgyavattām saubhāgyavatte saubhāgyavattāḥ
Instrumentalsaubhāgyavattayā saubhāgyavattābhyām saubhāgyavattābhiḥ
Dativesaubhāgyavattāyai saubhāgyavattābhyām saubhāgyavattābhyaḥ
Ablativesaubhāgyavattāyāḥ saubhāgyavattābhyām saubhāgyavattābhyaḥ
Genitivesaubhāgyavattāyāḥ saubhāgyavattayoḥ saubhāgyavattānām
Locativesaubhāgyavattāyām saubhāgyavattayoḥ saubhāgyavattāsu

Adverb -saubhāgyavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria