Declension table of ?saubhāgyalakṣmyupaniṣad

Deva

FeminineSingularDualPlural
Nominativesaubhāgyalakṣmyupaniṣat saubhāgyalakṣmyupaniṣadau saubhāgyalakṣmyupaniṣadaḥ
Vocativesaubhāgyalakṣmyupaniṣat saubhāgyalakṣmyupaniṣadau saubhāgyalakṣmyupaniṣadaḥ
Accusativesaubhāgyalakṣmyupaniṣadam saubhāgyalakṣmyupaniṣadau saubhāgyalakṣmyupaniṣadaḥ
Instrumentalsaubhāgyalakṣmyupaniṣadā saubhāgyalakṣmyupaniṣadbhyām saubhāgyalakṣmyupaniṣadbhiḥ
Dativesaubhāgyalakṣmyupaniṣade saubhāgyalakṣmyupaniṣadbhyām saubhāgyalakṣmyupaniṣadbhyaḥ
Ablativesaubhāgyalakṣmyupaniṣadaḥ saubhāgyalakṣmyupaniṣadbhyām saubhāgyalakṣmyupaniṣadbhyaḥ
Genitivesaubhāgyalakṣmyupaniṣadaḥ saubhāgyalakṣmyupaniṣadoḥ saubhāgyalakṣmyupaniṣadām
Locativesaubhāgyalakṣmyupaniṣadi saubhāgyalakṣmyupaniṣadoḥ saubhāgyalakṣmyupaniṣatsu

Compound saubhāgyalakṣmyupaniṣat -

Adverb -saubhāgyalakṣmyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria