Declension table of ?saubhāgyacihna

Deva

NeuterSingularDualPlural
Nominativesaubhāgyacihnam saubhāgyacihne saubhāgyacihnāni
Vocativesaubhāgyacihna saubhāgyacihne saubhāgyacihnāni
Accusativesaubhāgyacihnam saubhāgyacihne saubhāgyacihnāni
Instrumentalsaubhāgyacihnena saubhāgyacihnābhyām saubhāgyacihnaiḥ
Dativesaubhāgyacihnāya saubhāgyacihnābhyām saubhāgyacihnebhyaḥ
Ablativesaubhāgyacihnāt saubhāgyacihnābhyām saubhāgyacihnebhyaḥ
Genitivesaubhāgyacihnasya saubhāgyacihnayoḥ saubhāgyacihnānām
Locativesaubhāgyacihne saubhāgyacihnayoḥ saubhāgyacihneṣu

Compound saubhāgyacihna -

Adverb -saubhāgyacihnam -saubhāgyacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria