Declension table of ?satyetara

Deva

NeuterSingularDualPlural
Nominativesatyetaram satyetare satyetarāṇi
Vocativesatyetara satyetare satyetarāṇi
Accusativesatyetaram satyetare satyetarāṇi
Instrumentalsatyetareṇa satyetarābhyām satyetaraiḥ
Dativesatyetarāya satyetarābhyām satyetarebhyaḥ
Ablativesatyetarāt satyetarābhyām satyetarebhyaḥ
Genitivesatyetarasya satyetarayoḥ satyetarāṇām
Locativesatyetare satyetarayoḥ satyetareṣu

Compound satyetara -

Adverb -satyetaram -satyetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria