Declension table of ?satyaśrut

Deva

NeuterSingularDualPlural
Nominativesatyaśrut satyaśrutī satyaśrunti
Vocativesatyaśrut satyaśrutī satyaśrunti
Accusativesatyaśrut satyaśrutī satyaśrunti
Instrumentalsatyaśrutā satyaśrudbhyām satyaśrudbhiḥ
Dativesatyaśrute satyaśrudbhyām satyaśrudbhyaḥ
Ablativesatyaśrutaḥ satyaśrudbhyām satyaśrudbhyaḥ
Genitivesatyaśrutaḥ satyaśrutoḥ satyaśrutām
Locativesatyaśruti satyaśrutoḥ satyaśrutsu

Compound satyaśrut -

Adverb -satyaśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria