Declension table of ?satyaśrut

Deva

MasculineSingularDualPlural
Nominativesatyaśrut satyaśrutau satyaśrutaḥ
Vocativesatyaśrut satyaśrutau satyaśrutaḥ
Accusativesatyaśrutam satyaśrutau satyaśrutaḥ
Instrumentalsatyaśrutā satyaśrudbhyām satyaśrudbhiḥ
Dativesatyaśrute satyaśrudbhyām satyaśrudbhyaḥ
Ablativesatyaśrutaḥ satyaśrudbhyām satyaśrudbhyaḥ
Genitivesatyaśrutaḥ satyaśrutoḥ satyaśrutām
Locativesatyaśruti satyaśrutoḥ satyaśrutsu

Compound satyaśrut -

Adverb -satyaśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria