Declension table of ?satyaśapatha

Deva

NeuterSingularDualPlural
Nominativesatyaśapatham satyaśapathe satyaśapathāni
Vocativesatyaśapatha satyaśapathe satyaśapathāni
Accusativesatyaśapatham satyaśapathe satyaśapathāni
Instrumentalsatyaśapathena satyaśapathābhyām satyaśapathaiḥ
Dativesatyaśapathāya satyaśapathābhyām satyaśapathebhyaḥ
Ablativesatyaśapathāt satyaśapathābhyām satyaśapathebhyaḥ
Genitivesatyaśapathasya satyaśapathayoḥ satyaśapathānām
Locativesatyaśapathe satyaśapathayoḥ satyaśapatheṣu

Compound satyaśapatha -

Adverb -satyaśapatham -satyaśapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria