Declension table of ?satyayaj

Deva

NeuterSingularDualPlural
Nominativesatyayaṭ satyayajī satyayaṃji
Vocativesatyayaṭ satyayajī satyayaṃji
Accusativesatyayaṭ satyayajī satyayaṃji
Instrumentalsatyayajā satyayaḍbhyām satyayaḍbhiḥ
Dativesatyayaje satyayaḍbhyām satyayaḍbhyaḥ
Ablativesatyayajaḥ satyayaḍbhyām satyayaḍbhyaḥ
Genitivesatyayajaḥ satyayajoḥ satyayajām
Locativesatyayaji satyayajoḥ satyayaṭsu

Compound satyayaṭ -

Adverb -satyayaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria