Declension table of ?satyavartman

Deva

MasculineSingularDualPlural
Nominativesatyavartmā satyavartmānau satyavartmānaḥ
Vocativesatyavartman satyavartmānau satyavartmānaḥ
Accusativesatyavartmānam satyavartmānau satyavartmanaḥ
Instrumentalsatyavartmanā satyavartmabhyām satyavartmabhiḥ
Dativesatyavartmane satyavartmabhyām satyavartmabhyaḥ
Ablativesatyavartmanaḥ satyavartmabhyām satyavartmabhyaḥ
Genitivesatyavartmanaḥ satyavartmanoḥ satyavartmanām
Locativesatyavartmani satyavartmanoḥ satyavartmasu

Compound satyavartma -

Adverb -satyavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria