Declension table of ?satyavākyatā

Deva

FeminineSingularDualPlural
Nominativesatyavākyatā satyavākyate satyavākyatāḥ
Vocativesatyavākyate satyavākyate satyavākyatāḥ
Accusativesatyavākyatām satyavākyate satyavākyatāḥ
Instrumentalsatyavākyatayā satyavākyatābhyām satyavākyatābhiḥ
Dativesatyavākyatāyai satyavākyatābhyām satyavākyatābhyaḥ
Ablativesatyavākyatāyāḥ satyavākyatābhyām satyavākyatābhyaḥ
Genitivesatyavākyatāyāḥ satyavākyatayoḥ satyavākyatānām
Locativesatyavākyatāyām satyavākyatayoḥ satyavākyatāsu

Adverb -satyavākyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria