Declension table of ?satyavāhanā

Deva

FeminineSingularDualPlural
Nominativesatyavāhanā satyavāhane satyavāhanāḥ
Vocativesatyavāhane satyavāhane satyavāhanāḥ
Accusativesatyavāhanām satyavāhane satyavāhanāḥ
Instrumentalsatyavāhanayā satyavāhanābhyām satyavāhanābhiḥ
Dativesatyavāhanāyai satyavāhanābhyām satyavāhanābhyaḥ
Ablativesatyavāhanāyāḥ satyavāhanābhyām satyavāhanābhyaḥ
Genitivesatyavāhanāyāḥ satyavāhanayoḥ satyavāhanānām
Locativesatyavāhanāyām satyavāhanayoḥ satyavāhanāsu

Adverb -satyavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria