Declension table of satyavādin

Deva

MasculineSingularDualPlural
Nominativesatyavādī satyavādinau satyavādinaḥ
Vocativesatyavādin satyavādinau satyavādinaḥ
Accusativesatyavādinam satyavādinau satyavādinaḥ
Instrumentalsatyavādinā satyavādibhyām satyavādibhiḥ
Dativesatyavādine satyavādibhyām satyavādibhyaḥ
Ablativesatyavādinaḥ satyavādibhyām satyavādibhyaḥ
Genitivesatyavādinaḥ satyavādinoḥ satyavādinām
Locativesatyavādini satyavādinoḥ satyavādiṣu

Compound satyavādi -

Adverb -satyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria