Declension table of ?satyavāda

Deva

MasculineSingularDualPlural
Nominativesatyavādaḥ satyavādau satyavādāḥ
Vocativesatyavāda satyavādau satyavādāḥ
Accusativesatyavādam satyavādau satyavādān
Instrumentalsatyavādena satyavādābhyām satyavādaiḥ satyavādebhiḥ
Dativesatyavādāya satyavādābhyām satyavādebhyaḥ
Ablativesatyavādāt satyavādābhyām satyavādebhyaḥ
Genitivesatyavādasya satyavādayoḥ satyavādānām
Locativesatyavāde satyavādayoḥ satyavādeṣu

Compound satyavāda -

Adverb -satyavādam -satyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria