Declension table of ?satyavācakā

Deva

FeminineSingularDualPlural
Nominativesatyavācakā satyavācake satyavācakāḥ
Vocativesatyavācake satyavācake satyavācakāḥ
Accusativesatyavācakām satyavācake satyavācakāḥ
Instrumentalsatyavācakayā satyavācakābhyām satyavācakābhiḥ
Dativesatyavācakāyai satyavācakābhyām satyavācakābhyaḥ
Ablativesatyavācakāyāḥ satyavācakābhyām satyavācakābhyaḥ
Genitivesatyavācakāyāḥ satyavācakayoḥ satyavācakānām
Locativesatyavācakāyām satyavācakayoḥ satyavācakāsu

Adverb -satyavācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria