Declension table of ?satyavācaka

Deva

NeuterSingularDualPlural
Nominativesatyavācakam satyavācake satyavācakāni
Vocativesatyavācaka satyavācake satyavācakāni
Accusativesatyavācakam satyavācake satyavācakāni
Instrumentalsatyavācakena satyavācakābhyām satyavācakaiḥ
Dativesatyavācakāya satyavācakābhyām satyavācakebhyaḥ
Ablativesatyavācakāt satyavācakābhyām satyavācakebhyaḥ
Genitivesatyavācakasya satyavācakayoḥ satyavācakānām
Locativesatyavācake satyavācakayoḥ satyavācakeṣu

Compound satyavācaka -

Adverb -satyavācakam -satyavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria