Declension table of ?satyavṛtta

Deva

MasculineSingularDualPlural
Nominativesatyavṛttaḥ satyavṛttau satyavṛttāḥ
Vocativesatyavṛtta satyavṛttau satyavṛttāḥ
Accusativesatyavṛttam satyavṛttau satyavṛttān
Instrumentalsatyavṛttena satyavṛttābhyām satyavṛttaiḥ satyavṛttebhiḥ
Dativesatyavṛttāya satyavṛttābhyām satyavṛttebhyaḥ
Ablativesatyavṛttāt satyavṛttābhyām satyavṛttebhyaḥ
Genitivesatyavṛttasya satyavṛttayoḥ satyavṛttānām
Locativesatyavṛtte satyavṛttayoḥ satyavṛtteṣu

Compound satyavṛtta -

Adverb -satyavṛttam -satyavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria