Declension table of ?satyatama

Deva

NeuterSingularDualPlural
Nominativesatyatamam satyatame satyatamāni
Vocativesatyatama satyatame satyatamāni
Accusativesatyatamam satyatame satyatamāni
Instrumentalsatyatamena satyatamābhyām satyatamaiḥ
Dativesatyatamāya satyatamābhyām satyatamebhyaḥ
Ablativesatyatamāt satyatamābhyām satyatamebhyaḥ
Genitivesatyatamasya satyatamayoḥ satyatamānām
Locativesatyatame satyatamayoḥ satyatameṣu

Compound satyatama -

Adverb -satyatamam -satyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria