Declension table of ?satyasvapnatā

Deva

FeminineSingularDualPlural
Nominativesatyasvapnatā satyasvapnate satyasvapnatāḥ
Vocativesatyasvapnate satyasvapnate satyasvapnatāḥ
Accusativesatyasvapnatām satyasvapnate satyasvapnatāḥ
Instrumentalsatyasvapnatayā satyasvapnatābhyām satyasvapnatābhiḥ
Dativesatyasvapnatāyai satyasvapnatābhyām satyasvapnatābhyaḥ
Ablativesatyasvapnatāyāḥ satyasvapnatābhyām satyasvapnatābhyaḥ
Genitivesatyasvapnatāyāḥ satyasvapnatayoḥ satyasvapnatānām
Locativesatyasvapnatāyām satyasvapnatayoḥ satyasvapnatāsu

Adverb -satyasvapnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria