Declension table of ?satyasūtra

Deva

NeuterSingularDualPlural
Nominativesatyasūtram satyasūtre satyasūtrāṇi
Vocativesatyasūtra satyasūtre satyasūtrāṇi
Accusativesatyasūtram satyasūtre satyasūtrāṇi
Instrumentalsatyasūtreṇa satyasūtrābhyām satyasūtraiḥ
Dativesatyasūtrāya satyasūtrābhyām satyasūtrebhyaḥ
Ablativesatyasūtrāt satyasūtrābhyām satyasūtrebhyaḥ
Genitivesatyasūtrasya satyasūtrayoḥ satyasūtrāṇām
Locativesatyasūtre satyasūtrayoḥ satyasūtreṣu

Compound satyasūtra -

Adverb -satyasūtram -satyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria