Declension table of ?satyasah

Deva

NeuterSingularDualPlural
Nominativesatyasaṭ satyasahī satyasaṃhi
Vocativesatyasaṭ satyasahī satyasaṃhi
Accusativesatyasaṭ satyasahī satyasaṃhi
Instrumentalsatyasahā satyasaḍbhyām satyasaḍbhiḥ
Dativesatyasahe satyasaḍbhyām satyasaḍbhyaḥ
Ablativesatyasahaḥ satyasaḍbhyām satyasaḍbhyaḥ
Genitivesatyasahaḥ satyasahoḥ satyasahām
Locativesatyasahi satyasahoḥ satyasaṭsu

Compound satyasaṭ -

Adverb -satyasaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria