Declension table of ?satyasaṃrakṣin

Deva

NeuterSingularDualPlural
Nominativesatyasaṃrakṣi satyasaṃrakṣiṇī satyasaṃrakṣīṇi
Vocativesatyasaṃrakṣin satyasaṃrakṣi satyasaṃrakṣiṇī satyasaṃrakṣīṇi
Accusativesatyasaṃrakṣi satyasaṃrakṣiṇī satyasaṃrakṣīṇi
Instrumentalsatyasaṃrakṣiṇā satyasaṃrakṣibhyām satyasaṃrakṣibhiḥ
Dativesatyasaṃrakṣiṇe satyasaṃrakṣibhyām satyasaṃrakṣibhyaḥ
Ablativesatyasaṃrakṣiṇaḥ satyasaṃrakṣibhyām satyasaṃrakṣibhyaḥ
Genitivesatyasaṃrakṣiṇaḥ satyasaṃrakṣiṇoḥ satyasaṃrakṣiṇām
Locativesatyasaṃrakṣiṇi satyasaṃrakṣiṇoḥ satyasaṃrakṣiṣu

Compound satyasaṃrakṣi -

Adverb -satyasaṃrakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria